B 272-32 Bṛhatkathā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 272/32
Title: Bṛhatkathā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. B 272-32 Inventory No. 13158
Title Bṛhatkathā and Bṛhatkathāṭīkā
Author Guṇāḍhya, Kṣemendra
Subject Kathā
Language Sanskrit, Nepali
Text Features a story goes in to daśakumāracarita-vikramakeśarīcarita-śaśāṃkavatīlambhaka-vetālapaṃcaviṃśatikā
Manuscript Details
Script Devanagari
Material paper
State complete
Size 36.0 x 17.5 cm
Folios 317
Lines per Folio 14–15
Foliation figures on the verso, in the upper left-hand margin under the marginal title bṛ. ka.ṭī and in the lower right-hand margin under the word rāmaḥ
Date of Copying VS 1907 NS 970
King Surendra
Place of Deposit NAK
Accession No. 4/179
Manuscript Features
Stamp of Bhīmasamśera is available on the exposure 103
The MS continuous to B 273/1 from B 272/32. But in the first and last catalogue card of reel no. B 273/1 is mistakenly written B 272/32 and B 273/33.
Excerpts
«Beginning of the root text:»
śrīgaṇeśāya namaḥ ||
umāpraṇāmasaṃkrāṃ(!) caraṇālaktakaṅ śaśī ||
saṃdhyāruṇa ivābhāti yasya pāyāt sa vaḥ śivaḥ 1 (1v6)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ || ||
bhāgīrathījalakaṇās phuṭam ucchalaṃtī
lājā ivāgni paritaptakaṭāhagarbhāt ||
yasmin nadyāni(!) dhavalaā bhuvanaṃ punānāḥ
(2) nānāvidhāni‥ ‥ ‥haratāṃḍaṃvaṃ (!) ca || 1 ||
nirvighnapūrvaka graṃthasamāptinimitta kavi maṃgalācaraṇa garchan○ umeti○ eka samayamā premaka(3)lahakupita bhayākī pārvatīkana prasanna ganrnānimitta praṇāma gardā tinkā caraṇāraviṃdakā māhura lāgnāle lālavarṇa bhayāko jaskā śi(4)rako caṃdramā saṃdhyākālamā lāla bhayā jasto deṣiṃcha○ testā rasikarājaśivajī yas kathā śrōtā vaktā anumodanakartāharukana ra(5)kṣā garun || 1 || (fol. 1v1–5)
«End of the root text:»
ity urvībalaye tuṣā(7)rakiraṇa spaṣṭā drihā || sacchaviḥ
pātāle phaṇināyakas phuritayā visphāraphenojvalā (!) ||
vyomni brahmavimānahaṃsam adhisa(8)t kāntiprabhā bhūpateḥ
stutyā kalpam analpapuṇyapadavī gaṃgeva kīrttir babhau || || (fol. 316v6–8)
«End of the commentary:»
vikamakeśarīku(2)māramṛgāṃkadattaprabhṛtimitraharukana bhaṃchan he mitra ho esto kathā kahi cittabujhāi tyo brāhmaṇale malāī vetālasādhanavidyā diyo ○ tava tyo vidyā sādhana(3)gariī ○ maile vetālakana vāhana tulyāñā ○ he mitra bhṛgāṃkadatta tasai vetālakā kṛpāle āja śrutadhi 1 vimalabuddhi 1 bhīmaprākrama 1 guṇākara1 vicitrakatha 1 (4) pracaṇḍaśakti 1 etijanā sahita bhayākā timro darśana pāñā bhani eti vikramakeśārīle kahyāko suni eti sabai janā kumāraharu prasanna bhayā pūrṇamaṃgala (7) bhayā || (fol. 317r1–4, 7)
«Colophon of the root text:»
iti bṛhatkathāyāṃ daśakumāracaritamadhye ( 9) vikramakeśarīcarite śaśāṃkavatīlambhake vetālapaṃcaviṃśatikā || (fol. 316v8–9)
«Colophon of the commentary:»
iti vikramakeśarīsamāgamaḥ || || (7) śrīvikrama samvat 1907 śrīnaipālisamvat 970 sāla adhikavaisāṣaśudi (!) 9 roja 7 śubham || || (fol317r6–7)
Microfilm Details
Reel No. B 272/32–B 0273/1
Date of Filming 04-05-1972
Exposures 226+105 = 331
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 215–226
Catalogued by JU\MS
Date 18-09-2007
Bibliography