B 272-32 Bṛhatkathā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 272/32
Title: Bṛhatkathā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. B 272-32 Inventory No. 13158

Title Bṛhatkathā and Bṛhatkathāṭīkā

Author Guṇāḍhya, Kṣemendra

Subject Kathā

Language Sanskrit, Nepali

Text Features a story goes in to daśakumāracarita-vikramakeśarīcarita-śaśāṃkavatīlambhaka-vetālapaṃcaviṃśatikā

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.0 x 17.5 cm

Folios 317

Lines per Folio 14–15

Foliation figures on the verso, in the upper left-hand margin under the marginal title bṛ. ka.ṭī and in the lower right-hand margin under the word rāmaḥ

Date of Copying VS 1907 NS 970

King Surendra

Place of Deposit NAK

Accession No. 4/179

Manuscript Features

Stamp of Bhīmasamśera is available on the exposure 103

The MS continuous to B 273/1 from B 272/32. But in the first and last catalogue card of reel no. B 273/1 is mistakenly written B 272/32 and B 273/33.

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ ||

umāpraṇāmasaṃkrāṃ(!) caraṇālaktakaṅ śaśī ||

saṃdhyāruṇa ivābhāti yasya pāyāt sa vaḥ śivaḥ 1 (1v6)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ || ||

bhāgīrathījalakaṇās phuṭam ucchalaṃtī

lājā ivāgni paritaptakaṭāhagarbhāt ||

yasmin nadyāni(!) dhavalaā bhuvanaṃ punānāḥ

(2) nānāvidhāni‥ ‥ ‥haratāṃḍaṃvaṃ (!) ca || 1 ||

nirvighnapūrvaka graṃthasamāptinimitta kavi maṃgalācaraṇa garchan○ umeti○ eka samayamā premaka(3)lahakupita bhayākī pārvatīkana prasanna ganrnānimitta praṇāma gardā tinkā caraṇāraviṃdakā māhura lāgnāle lālavarṇa bhayāko jaskā śi(4)rako caṃdramā saṃdhyākālamā lāla bhayā jasto deṣiṃcha○ testā rasikarājaśivajī yas kathā śrōtā vaktā anumodanakartāharukana ra(5)kṣā garun || 1 || (fol. 1v1–5)

«End of the root text:»

ity urvībalaye tuṣā(7)rakiraṇa spaṣṭā drihā || sacchaviḥ

pātāle phaṇināyakas phuritayā visphāraphenojvalā (!) ||

vyomni brahmavimānahaṃsam adhisa(8)t kāntiprabhā bhūpateḥ

stutyā kalpam analpapuṇyapadavī gaṃgeva kīrttir babhau || || (fol. 316v6–8)

«End of the commentary:»

vikamakeśarīku(2)māramṛgāṃkadattaprabhṛtimitraharukana bhaṃchan he mitra ho esto kathā kahi cittabujhāi tyo brāhmaṇale malāī vetālasādhanavidyā diyo ○ tava tyo vidyā sādhana(3)gariī ○ maile vetālakana vāhana tulyāñā ○ he mitra bhṛgāṃkadatta tasai vetālakā kṛpāle āja śrutadhi 1 vimalabuddhi 1 bhīmaprākrama 1 guṇākara1 vicitrakatha 1 (4) pracaṇḍaśakti 1 etijanā sahita bhayākā timro darśana pāñā bhani eti vikramakeśārīle kahyāko suni eti sabai janā kumāraharu prasanna bhayā pūrṇamaṃgala (7) bhayā || (fol. 317r1–4, 7)

«Colophon of the root text:»

iti bṛhatkathāyāṃ daśakumāracaritamadhye ( 9) vikramakeśarīcarite śaśāṃkavatīlambhake vetālapaṃcaviṃśatikā || (fol. 316v8–9)

«Colophon of the commentary:»

iti vikramakeśarīsamāgamaḥ || || (7) śrīvikrama samvat 1907 śrīnaipālisamvat 970 sāla adhikavaisāṣaśudi (!) 9 roja 7 śubham || || (fol317r6–7)

Microfilm Details

Reel No. B 272/32–B 0273/1

Date of Filming 04-05-1972

Exposures 226+105 = 331

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 215–226

Catalogued by JU\MS

Date 18-09-2007

Bibliography